B 528-15 (Vāñchāmantra)vidhi
Contents
Manuscript culture infobox
Filmed in: B 528/15
Title: [Vāñchāmantra]vidhi
Dimensions: 24 x 10 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6712
Remarks: 11 folios?
Reel No. B 528/15
Inventory No. 105416
Title Vāñchākalpalatopasthāna
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script paper
Material paper
State complete
Size 24.0 x 10.0 cm
Binding Hole(s)
Folios 8
Lines per Folio 9
Foliation figures on the verso, in the left hand margin under the abbreviation vāṃ. ka and in the left hand margin without abbreviation
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/6712
Manuscript Features
The text is preceded by other text.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
vimṛśyātharvaṇaṃ vedaṃ kaumārīṃ saṃhitāṃ tathā ||
vālāmanovidhir samyak buddhirājena tanyate || 1 ||
athavā śākalya latā uddhāro yathā prayogapārijājākhye ātharvaṇe ||
maheśvara uvāca ||
turīyām ardharātre ca kuryāt saṃdhyāṃ vidhanavit ||
vinārkamaṃḍalaṃ devīṁ dhyānam anyat puroktavat || 1 || (fol. 1v1–6)
End
oṁ namo brahmaṇe 3 oṁ śāṃtiḥ 3 evaṃ niśāṃte pratyahaṃ caturvāraṃ paṭhet sarvaiśvaryaṃ
bhavati || sarvavedāṃtaphalam aśnuta iti ||
vāṃchākalpalatās tu na homo na ca tarpaṇaṃ
smaraṇād eva vidyāyā yad i[c]chati tathāpnuyāt ||
āvarttanatraye lakṣmīṃ paṃcavṛttau jagadvaśe ||
daśāvṛttau śivādīnāṃ devānāṃ śaktivān bhavet ||
śatāvṛtā nirdhano [ʼ]pi sārvabhauma bhaven naraḥ ||
nārthavādo [ʼ]tharvaṇaḥ syād vasiṣṭavacanaṃ yathā ||
tyātharvaṇe maṃtrārṇave saubhāgyakāṃḍe vāṃchākalatalopasthānaṃ aṃp (fol. 8r3–8v1)
Colophon
ity ātharvaṇe maṃtrārṇave saubhāgyakāṃḍe vāṃchākalpalatopasthānaṃ saṃpūrṇaṃ
śrīmattripurasuṃdaryārpaṇam astu śrīr astu || (fol. 8v1–3)
Microfilm Details
Reel No. B 528/15
Date of Filming 12-09-1973
Exposures 24
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 06-12-2011
Bibliography